Original

हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे ।याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ॥ ३५ ॥

Segmented

हाहा-किलकिला-शब्दाः श्रूयन्ते च चमू-मुखे याहि पाञ्चाल-दायादम् अहम् यास्ये युधिष्ठिरम्

Analysis

Word Lemma Parse
हाहा हाहा pos=n,comp=y
किलकिला किलकिला pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
pos=i
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
याहि या pos=v,p=2,n=s,l=lot
पाञ्चाल पाञ्चाल pos=n,comp=y
दायादम् दायाद pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
यास्ये या pos=v,p=1,n=s,l=lrt
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s