Original

एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना ।महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् ॥ ३४ ॥

Segmented

एतद् आलोक्यते सैन्यम् क्षोभ्यमाणम् किरीटिना महा-ऊर्मि-नद्धम् सु महत् तिमि इव नदी-मुखम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
आलोक्यते आलोकय् pos=v,p=3,n=s,l=lat
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
क्षोभ्यमाणम् क्षोभय् pos=va,g=n,c=1,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
नद्धम् नह् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
तिमि तिमि pos=n,g=m,c=3,n=s
इव इव pos=i
नदी नदी pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s