Original

तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः ।तपोदग्धशरीरस्य कोपो दहति भारतान् ॥ ३२ ॥

Segmented

तस्य एष मन्यु-प्रभवः धार्तराष्ट्रस्य दुर्मतेः तपः-दग्ध-शरीरस्य कोपो दहति भारतान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
मन्यु मन्यु pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
दग्ध दह् pos=va,comp=y,f=part
शरीरस्य शरीर pos=n,g=m,c=6,n=s
कोपो कोप pos=n,g=m,c=1,n=s
दहति दह् pos=v,p=3,n=s,l=lat
भारतान् भारत pos=n,g=m,c=2,n=p