Original

भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ ।वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥ ३१ ॥

Segmented

भीमसेनः च बलवान् माद्री-पुत्रौ च पाण्डवौ वासुदेवः च वार्ष्णेयो यस्य नाथो व्यवस्थितः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
नाथो नाथ pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part