Original

ब्रह्मण्यता दमो दानं तपश्च चरितं महत् ।इहैव दृश्यते राज्ञो भ्राता यस्य धनंजयः ॥ ३० ॥

Segmented

ब्रह्मण्य-ता दमो दानम् तपः च चरितम् महत् इह एव दृश्यते राज्ञो भ्राता यस्य धनंजयः

Analysis

Word Lemma Parse
ब्रह्मण्य ब्रह्मण्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
दमो दम pos=n,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
चरितम् चरित pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
इह इह pos=i
एव एव pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
राज्ञो राजन् pos=n,g=m,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s