Original

निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् ।प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥ ३ ॥

Segmented

निमित्तानि निमित्त-ज्ञः सर्वतो वीक्ष्य वीर्यवान् प्रतपन्तम् अनीकानि द्रोणः पुत्रम् अभाषत

Analysis

Word Lemma Parse
निमित्तानि निमित्त pos=n,g=n,c=2,n=p
निमित्त निमित्त pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
वीक्ष्य वीक्ष् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan