Original

हयनागरथावर्तां महाघोरां सुदुस्तराम् ।रथेन संग्रामनदीं तरत्येष कपिध्वजः ॥ २९ ॥

Segmented

हय-नाग-रथ-आवर्ताम् महा-घोराम् सु दुस्तराम् रथेन संग्राम-नदीम् तरति एष कपिध्वजः

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
नाग नाग pos=n,comp=y
रथ रथ pos=n,comp=y
आवर्ताम् आवर्त pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
घोराम् घोर pos=a,g=f,c=2,n=s
सु सु pos=i
दुस्तराम् दुस्तर pos=a,g=f,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
संग्राम संग्राम pos=n,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
तरति तृ pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
कपिध्वजः कपिध्वज pos=n,g=m,c=1,n=s