Original

प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः ।वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना ॥ २७ ॥

Segmented

प्रासाः च विमलाः तीक्ष्णाः शक्तयः च कनक-उज्ज्वल वैजयन्ती च नागानाम् संक्रुद्धेन किरीटिना

Analysis

Word Lemma Parse
प्रासाः प्रास pos=n,g=m,c=1,n=p
pos=i
विमलाः विमल pos=a,g=m,c=1,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=m,c=1,n=p
शक्तयः शक्ति pos=n,g=f,c=1,n=p
pos=i
कनक कनक pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,g=f,c=1,n=p
वैजयन्ती वैजयन्ती pos=n,g=f,c=1,n=p
pos=i
नागानाम् नाग pos=n,g=m,c=6,n=p
संक्रुद्धेन संक्रुध् pos=va,g=m,c=3,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s