Original

कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः ।छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च ॥ २६ ॥

Segmented

कवचानि अवदीर्यन्ते शरैः संनत-पर्वभिः छिद्यन्ते च ध्वज-अग्राणि तोमराणि धनूंषि च

Analysis

Word Lemma Parse
कवचानि कवच pos=n,g=n,c=1,n=p
अवदीर्यन्ते अवदृ pos=v,p=3,n=p,l=lat
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
छिद्यन्ते छिद् pos=v,p=3,n=p,l=lat
pos=i
ध्वज ध्वज pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=1,n=p
तोमराणि तोमर pos=n,g=n,c=1,n=p
धनूंषि धनुस् pos=n,g=n,c=1,n=p
pos=i