Original

विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः ।तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् ॥ २४ ॥

Segmented

विजयी च रणे नित्यम् भैरव-अस्त्रः च पाण्डवः तस्य मार्गम् परिहरन् द्रुतम् गच्छ यत-व्रतम्

Analysis

Word Lemma Parse
विजयी विजयिन् pos=a,g=m,c=1,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
भैरव भैरव pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
परिहरन् परिहृ pos=va,g=m,c=1,n=s,f=part
द्रुतम् द्रुतम् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s