Original

मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः ।दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥ २२ ॥

Segmented

मनस्वी बलवाञ् शूरः कृतास्त्रो दृढ-विक्रमः दूर-पाती दृढ-इषुः च निमित्त-ज्ञः च पाण्डवः

Analysis

Word Lemma Parse
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
दूर दूर pos=a,comp=y
पाती पातिन् pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
इषुः इषु pos=n,g=m,c=1,n=s
pos=i
निमित्त निमित्त pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s