Original

युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः ।मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् ॥ २१ ॥

Segmented

युधिष्ठिरस्य च क्रोधो भीष्म-अर्जुन-समागमः मम च अस्त्र-अभिसंरम्भः प्रजानाम् अशुभम् ध्रुवम्

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
भीष्म भीष्म pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समागमः समागम pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
अभिसंरम्भः अभिसंरम्भ pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अशुभम् अशुभ pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुवम् pos=i