Original

एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् ।अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥ २० ॥

Segmented

एतद् विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् अद्य एव तु रणे पार्थः कुरुवृद्धम् उपाद्रवत्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
विचिन्तयानस्य विचिन्तय् pos=va,g=m,c=6,n=s,f=part
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
सीदति सद् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भृशम् भृशम् pos=i
अद्य अद्य pos=i
एव एव pos=i
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
कुरुवृद्धम् कुरुवृद्ध pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan