Original

विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् ।पृतनां पाण्डवेयानां पातयानो महारथः ॥ २ ॥

Segmented

विधुन्वानो धनुः श्रेष्ठम् द्रावयाणो महा-रथान् पृतनाम् पाण्डवेयानाम् पातयानो महा-रथः

Analysis

Word Lemma Parse
विधुन्वानो विधू pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
द्रावयाणो द्रावय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
पृतनाम् पृतना pos=n,g=f,c=2,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
पातयानो पातय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s