Original

अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः ।न चामङ्गलकेतोः स प्रहरेदापगासुतः ॥ १९ ॥

Segmented

अमङ्गल्य-ध्वजः च एव याज्ञसेनिः महा-रथः न च अमङ्गल-केतोः स प्रहरेद् आपगा-सुतः

Analysis

Word Lemma Parse
अमङ्गल्य अमङ्गल्य pos=a,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
याज्ञसेनिः याज्ञसेनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
pos=i
pos=i
अमङ्गल अमङ्गल pos=a,comp=y
केतोः केतु pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
प्रहरेद् प्रहृ pos=v,p=3,n=s,l=vidhilin
आपगा आपगा pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s