Original

अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् ।स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥ १८ ॥

Segmented

अब्रवीत् च पुरा भीष्मो न अहम् हन्याम् शिखण्डिनम् स्त्री हि एषा विहिता धात्रा दैवतः च स पुनः पुमान्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
पुरा पुरा pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
विहिता विधा pos=va,g=f,c=1,n=s,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
दैवतः दैव pos=n,g=n,c=5,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s