Original

तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् ।पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ॥ १७ ॥

Segmented

तम् च एव निकृति-प्रज्ञम् पाञ्चाल्यम् पाप-चेतसम् पुरस्कृत्य रणे पार्थो भीष्मस्य आयोधनम् गतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
निकृति निकृति pos=n,comp=y
प्रज्ञम् प्रज्ञा pos=n,g=m,c=2,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
पाप पाप pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
रणे रण pos=n,g=m,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part