Original

हृष्यन्ति रोमकूपानि सीदतीव च मे मनः ।चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥ १६ ॥

Segmented

हृष्यन्ति रोमकूपानि सीदति इव च मे मनः चिन्तयित्वा महा-बाहो भीष्म-अर्जुन-समागमम्

Analysis

Word Lemma Parse
हृष्यन्ति हृष् pos=v,p=3,n=p,l=lat
रोमकूपानि रोमकूप pos=n,g=n,c=1,n=p
सीदति सद् pos=v,p=3,n=s,l=lat
इव इव pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
चिन्तयित्वा चिन्तय् pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भीष्म भीष्म pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समागमम् समागम pos=n,g=m,c=2,n=s