Original

ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे ।अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् ॥ १५ ॥

Segmented

ध्रुवम् आस्थाय बीभत्सुः उत्तम-अस्त्राणि संयुगे अपास्य अन्यान् रणे योधान् अभ्यस्यति पितामहम्

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
आस्थाय आस्था pos=vi
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
उत्तम उत्तम pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
अपास्य अपास् pos=vi
अन्यान् अन्य pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
अभ्यस्यति अभ्यस् pos=v,p=3,n=s,l=lat
पितामहम् पितामह pos=n,g=m,c=2,n=s