Original

सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान् ।पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः ॥ १४ ॥

Segmented

सेनयोः उभयोः च एव समन्तात् श्रूयते महान् पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः

Analysis

Word Lemma Parse
सेनयोः सेना pos=n,g=f,c=6,n=d
उभयोः उभय pos=a,g=f,c=6,n=d
pos=i
एव एव pos=i
समन्तात् समन्तात् pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
पाञ्चजन्यस्य पाञ्चजन्य pos=n,g=m,c=6,n=s
निर्घोषो निर्घोष pos=n,g=m,c=1,n=s
गाण्डीवस्य गाण्डीव pos=n,g=m,c=6,n=s
pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s