Original

अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् ।अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः ॥ १२ ॥

Segmented

अपसव्यम् ग्रहाः चक्रुः अलक्ष्माणम् निशाकरम् अवाक् शिराः च भगवान् उदतिष्ठत चन्द्रमाः

Analysis

Word Lemma Parse
अपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
अलक्ष्माणम् अलक्ष्मन् pos=a,g=m,c=2,n=s
निशाकरम् निशाकर pos=n,g=m,c=2,n=s
अवाक् अवाक् pos=i
शिराः शिरस् pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
उदतिष्ठत उत्था pos=v,p=3,n=s,l=lan
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s