Original

देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः ।कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥ ११ ॥

Segmented

देवतायतन-स्थाः च कौरव-इन्द्रस्य देवताः कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च

Analysis

Word Lemma Parse
देवतायतन देवतायतन pos=n,comp=y
स्थाः स्थ pos=a,g=f,c=1,n=p
pos=i
कौरव कौरव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
देवताः देवता pos=n,g=f,c=1,n=p
कम्पन्ते कम्प् pos=v,p=3,n=p,l=lat
pos=i
हसन्ते हस् pos=v,p=3,n=p,l=lat
pos=i
नृत्यन्ति नृत् pos=v,p=3,n=p,l=lat
pos=i
रुदन्ति रुद् pos=v,p=3,n=p,l=lat
pos=i