Original

परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् ।वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥ १० ॥

Segmented

परिवेषः तथा घोरः चन्द्र-भास्करयोः अभूत् वेदयानो भयम् घोरम् राज्ञाम् देह-अवकर्तनम्

Analysis

Word Lemma Parse
परिवेषः परिवेष pos=n,g=m,c=1,n=s
तथा तथा pos=i
घोरः घोर pos=a,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
भास्करयोः भास्कर pos=n,g=m,c=6,n=d
अभूत् भू pos=v,p=3,n=s,l=lun
वेदयानो वेदय् pos=va,g=m,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
देह देह pos=n,comp=y
अवकर्तनम् अवकर्तन pos=n,g=n,c=2,n=s