Original

धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् ।त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् ॥ ९ ॥

Segmented

धृष्टद्युम्नम् महा-राज भीष्म-अन्तिकम् उपागतम् त्वरमाणो रणे यत्तम् कृतवर्मा न्यवारयत्

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्म भीष्म pos=n,comp=y
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan