Original

चित्रसेनो महाराज चेकितानं समभ्ययात् ।भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ॥ ८ ॥

Segmented

चित्रसेनो महा-राज चेकितानम् समभ्ययात् भीष्म-प्रेप्सुम् रणे यान्तम् वृषम् व्याघ्र-शिशुः यथा

Analysis

Word Lemma Parse
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun
भीष्म भीष्म pos=n,comp=y
प्रेप्सुम् प्रेप्सु pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
वृषम् वृष pos=n,g=m,c=2,n=s
व्याघ्र व्याघ्र pos=n,comp=y
शिशुः शिशु pos=n,g=m,c=1,n=s
यथा यथा pos=i