Original

प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् ।यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ॥ ७ ॥

Segmented

प्रत्युद्ययुः तावकाः च समेताः तान् महा-रथान् यथाशक्ति यथोत्साहम् तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
तावकाः तावक pos=a,g=m,c=1,n=p
pos=i
समेताः समे pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
यथाशक्ति यथाशक्ति pos=i
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot