Original

विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः ।अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ॥ ५ ॥

Segmented

विराट-द्रुपदौ वृद्धौ कुन्तिभोजः च दंशितः अभ्यद्रवत गाङ्गेयम् पुत्रस्य तव पश्यतः

Analysis

Word Lemma Parse
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
कुन्तिभोजः कुन्तिभोज pos=n,g=m,c=1,n=s
pos=i
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part