Original

शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम् ।निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात् ॥ ४५ ॥

Segmented

शरैः सु निशितैः पार्थम् यथा वृत्रः पुरंदरम् निर्बिभेद महा-वीर्यः विव्यथे न एव च अर्जुनात्

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
यथा यथा pos=i
वृत्रः वृत्र pos=n,g=m,c=1,n=s
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
pos=i
अर्जुनात् अर्जुन pos=n,g=m,c=5,n=s