Original

प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशां पते ।अवारयत्ततः शूरो भूय एव पराक्रमी ॥ ४४ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् पुत्रः ते विशाम् पते अवारयत् ततः शूरो भूय एव पराक्रमी

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
शूरो शूर pos=n,g=m,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s