Original

पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ।हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् ।अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥ ४३ ॥

Segmented

पीडितः च एव पुत्रः ते पाण्डवेन महात्मना हित्वा पार्थम् रणे तूर्णम् भीष्मस्य रथम् आश्रयत् अगाधे मज्जतः तस्य द्वीपो भीष्मो ऽभवत् तदा

Analysis

Word Lemma Parse
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
हित्वा हा pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आश्रयत् आश्रि pos=v,p=3,n=s,l=lan
अगाधे अगाध pos=a,g=m,c=7,n=s
मज्जतः मज्ज् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
द्वीपो द्वीप pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i