Original

न्यमज्जंस्ते महाराज तस्य काये महात्मनः ।यथा हंसा महाराज तडागं प्राप्य भारत ॥ ४२ ॥

Segmented

न्यमज्जन् ते महा-राज तस्य काये महात्मनः यथा हंसा महा-राज तडागम् प्राप्य भारत

Analysis

Word Lemma Parse
न्यमज्जन् निमज्ज् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
काये काय pos=n,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
यथा यथा pos=i
हंसा हंस pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तडागम् तडाग pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
भारत भारत pos=n,g=m,c=8,n=s