Original

ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके ।प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान् ॥ ४१ ॥

Segmented

ततः क्रुद्धो रणे पार्थः शरान् संधाय कार्मुके प्रेषयामास समरे स्वर्ण-पुङ्खान् शिला-शितान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
संधाय संधा pos=vi
कार्मुके कार्मुक pos=n,g=n,c=7,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part