Original

अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव ।यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ।पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव ॥ ४० ॥

Segmented

यतमानस्य पार्थस्य तद् अद्भुतम् इव अभवत् पार्थम् च निशितैः बाणैः अविध्यत् तनयः ते

Analysis

Word Lemma Parse
यतमानस्य यत् pos=va,g=m,c=6,n=s,f=part
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
तनयः तनय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s