Original

धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः ।हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥ ४ ॥

Segmented

धृष्टद्युम्नः तथा राजन् सौभद्रः च महा-रथः हृष्टौ आद्रवताम् भीष्मम् श्रुत्वा पार्थस्य भाषितम्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
हृष्टौ हृष् pos=va,g=m,c=1,n=d,f=part
आद्रवताम् आद्रु pos=v,p=3,n=d,l=lan
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s