Original

तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः ।अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥ ३९ ॥

Segmented

तस्य क्रुद्धो महा-राज पाण्डवः शत्रु-कर्शनः अप्रैषीद् विशिखान् घोरान् यम-दण्ड-उपमान् बहून्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
अप्रैषीद् प्रेष् pos=v,p=3,n=s,l=lun
विशिखान् विशिख pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p