Original

पीड्यमानो बलवता पुत्रस्तव विशां पते ।विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥ ३६ ॥

Segmented

पीड्यमानो बलवता पुत्रः ते विशाम् पते विव्याध समरे पार्थम् कङ्क-पत्रैः शिला-शितैः

Analysis

Word Lemma Parse
पीड्यमानो पीडय् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कङ्क कङ्क pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part