Original

दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः ।पर्वणीव सुसंक्रुद्धो राहुरुग्रो निशाकरम् ॥ ३५ ॥

Segmented

दुःशासनम् ततः क्रुद्धः पीडयामास पाण्डवः पर्वणि इव सु संक्रुद्धः राहुः उग्रो निशाकरम्

Analysis

Word Lemma Parse
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
इव इव pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
राहुः राहु pos=n,g=m,c=1,n=s
उग्रो उग्र pos=a,g=m,c=1,n=s
निशाकरम् निशाकर pos=n,g=m,c=2,n=s