Original

सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना ।व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ॥ ३४ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः पुत्रेण तव धन्विना व्यराजत रणे पार्थः किंशुकः पुष्पवान् इव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
व्यराजत विराज् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
किंशुकः किंशुक pos=n,g=m,c=1,n=s
पुष्पवान् पुष्पवत् pos=a,g=m,c=1,n=s
इव इव pos=i