Original

दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः ।ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः ॥ ३२ ॥

Segmented

दुःशासनः ततस् क्रुद्धः पार्थम् विव्याध पञ्चभिः ललाटे भरत-श्रेष्ठ शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
ललाटे ललाट pos=n,g=n,c=7,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p