Original

दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः ।वासुदेवं च विंशत्या ताडयामास संयुगे ॥ ३० ॥

Segmented

दुःशासनो महा-राज पाण्डवम् विशिखैः त्रिभिः वासुदेवम् च विंशत्या ताडयामास संयुगे

Analysis

Word Lemma Parse
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s