Original

एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ ३ ॥

Segmented

एवम् उक्तवान् तु पार्थेन शिखण्डी भरत-ऋषभ अभ्यद्रवत गाङ्गेयम् श्रुत्वा पार्थस्य भाषितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s