Original

तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ ।समीयतुर्महासंख्ये मयशक्रौ यथा पुरा ॥ २९ ॥

Segmented

तौ तथा जात-संरम्भौ अन्योन्य-वध-काङ्क्षिनः समीयतुः महा-संख्ये मय-शक्रौ यथा पुरा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तथा तथा pos=i
जात जन् pos=va,comp=y,f=part
संरम्भौ संरम्भ pos=n,g=m,c=1,n=d
अन्योन्य अन्योन्य pos=n,comp=y
वध वध pos=n,comp=y
काङ्क्षिनः काङ्क्षिन् pos=a,g=m,c=1,n=d
समीयतुः समि pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
संख्ये संख्य pos=n,g=n,c=7,n=s
मय मय pos=n,comp=y
शक्रौ शक्र pos=n,g=m,c=1,n=d
यथा यथा pos=i
पुरा पुरा pos=i