Original

तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति ।अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथान् ॥ २५ ॥

Segmented

तथा एव पाण्डवाः शूरा गाङ्गेयस्य रथम् प्रति अभ्यद्रवन्त संग्रामे तव पुत्रान् महा-रथान्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p