Original

दुःशासनो महाराज भयं त्यक्त्वा महारथः ।भीष्मस्य जीविताकाङ्क्षी धनंजयमुपाद्रवत् ॥ २४ ॥

Segmented

दुःशासनो महा-राज भयम् त्यक्त्वा महा-रथः भीष्मस्य जीवित-आकाङ्क्षी धनंजयम् उपाद्रवत्

Analysis

Word Lemma Parse
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भयम् भय pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
जीवित जीवित pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan