Original

आगच्छतस्तान्समरे वार्योघान्प्रबलानिव ।न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः ॥ २३ ॥

Segmented

आगच्छतः तान् समरे वारि-ओघान् प्रबलान् इव न्यवारयन्त संहृष्टाः तावकाः पुरुष-ऋषभाः

Analysis

Word Lemma Parse
आगच्छतः आगम् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
समरे समर pos=n,g=m,c=7,n=s
वारि वारि pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
प्रबलान् प्रबल pos=a,g=m,c=2,n=p
इव इव pos=i
न्यवारयन्त निवारय् pos=v,p=3,n=p,l=lan
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
तावकाः तावक pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p