Original

इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः ।अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति ॥ २२ ॥

Segmented

इति सेनापतेः श्रुत्वा पाण्डवानाम् महा-रथाः अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
सेनापतेः सेनापति pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i