Original

अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः ।किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः ॥ २१ ॥

Segmented

अर्जुनम् समरे योद्धुम् न उत्सहेत अपि वासवः किमु भीष्मो रणे वीरा गत-सत्त्वः अल्प-जीवितः

Analysis

Word Lemma Parse
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
योद्धुम् युध् pos=vi
pos=i
उत्सहेत उत्सह् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
वासवः वासव pos=n,g=m,c=1,n=s
किमु किमु pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
वीरा वीर pos=n,g=m,c=8,n=p
गत गम् pos=va,comp=y,f=part
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
जीवितः जीवित pos=n,g=m,c=1,n=s