Original

एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः ।अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः ॥ २० ॥

Segmented

एषो ऽर्जुनो रणे भीष्मम् प्रयाति कुरु-नन्दनः अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रयाति प्रया pos=v,p=3,n=s,l=lat
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
मा मा pos=i
भैष्ट भी pos=v,p=2,n=p,l=lun_unaug
भीष्मो भीष्म pos=n,g=m,c=1,n=s
pos=i
प्राप्स्यते प्राप् pos=v,p=3,n=s,l=lrt
हि हि pos=i
वः त्वद् pos=n,g=,c=2,n=p