Original

न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन ।अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥ २ ॥

Segmented

न च अपि भीः त्वया कार्या भीष्माद् अद्य कथंचन अहम् एनम् शरैः तीक्ष्णैः पातयिष्ये रथ-उत्तमात्

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
भीः भी pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
भीष्माद् भीष्म pos=n,g=m,c=5,n=s
अद्य अद्य pos=i
कथंचन कथंचन pos=i
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
पातयिष्ये पातय् pos=v,p=1,n=s,l=lrt
रथ रथ pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s