Original

धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः ।अभिद्रवत संरब्धा भीष्ममेकं महाबलम् ॥ १९ ॥

Segmented

धृष्टद्युम्नः तु सैन्यानि प्राक्रोशत पुनः पुनः अभिद्रवत संरब्धा भीष्मम् एकम् महा-बलम्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
प्राक्रोशत प्राक्रुश् pos=v,p=2,n=p,l=lot
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s